Original

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा ।न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ ३३ ॥

Segmented

आवाहाः च विवाहाः च यज्ञाः च अन्नम् ऋते तथा न वर्तन्ते नर-श्रेष्ठ ब्रह्म च अत्र प्रलीयते

Analysis

Word Lemma Parse
आवाहाः आवाह pos=n,g=m,c=1,n=p
pos=i
विवाहाः विवाह pos=n,g=m,c=1,n=p
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
तथा तथा pos=i
pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
प्रलीयते प्रली pos=v,p=3,n=s,l=lat