Original

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः ।बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥ ३२ ॥

Segmented

अन्न-प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः बलम् बलवतो अपि इह प्रणश्यति अन्न-हान्याः

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
प्रणाशे प्रणाश pos=n,g=m,c=7,n=s
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
शरीरे शरीर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=1,n=s
बलवतो बलवत् pos=a,g=m,c=6,n=s
अपि अपि pos=i
इह इह pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
अन्न अन्न pos=n,comp=y
हान्याः हानि pos=n,g=f,c=5,n=s