Original

दत्तं किं फलवद्राजन्निह लोके परत्र च ।भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३ ॥

Segmented

दत्तम् किम् फलवद् राजन्न् इह लोके परत्र च भवतः श्रोतुम् इच्छामि तत् मे विस्तरतो वद

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
फलवद् फलवत् pos=a,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विस्तरतो विस्तर pos=n,g=m,c=5,n=s
वद वद् pos=v,p=2,n=s,l=lot