Original

प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत ।सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ २९ ॥

Segmented

प्रत्यक्षम् प्रीति-जननम् भोक्तृ-दातृ भवति उत सर्वाणि अन्यानि दानानि परोक्ष-फलवत् उत

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
भोक्तृ भोक्तृ pos=a,comp=y
दातृ दातृ pos=a,g=m,c=6,n=d
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अन्यानि अन्य pos=n,g=n,c=1,n=p
दानानि दान pos=n,g=n,c=1,n=p
परोक्ष परोक्ष pos=a,comp=y
फलवत् फलवत् pos=a,g=n,c=1,n=p
उत उत pos=i