Original

ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् ।उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥ २८ ॥

Segmented

ब्राह्मणो हि महद् भूतम् क्षेत्रम् चरति पाद-वत् उप्यते तत्र यद् बीजम् तत् हि पुण्य-फलम् महत्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
पाद पाद pos=n,comp=y
वत् वत् pos=i
उप्यते वप् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s