Original

प्राणवांश्चापि भवति रूपवांश्च तथा नृप ।अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ २६ ॥

Segmented

प्राणवत् च अपि भवति रूपवान् च तथा नृप अन्न-दः प्राण-दः लोके सर्व-दः प्रोच्यते तु सः

Analysis

Word Lemma Parse
प्राणवत् प्राणवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भवति भू pos=v,p=3,n=s,l=lat
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
नृप नृप pos=n,g=m,c=8,n=s
अन्न अन्न pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
दः pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s