Original

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् ।अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ २५ ॥

Segmented

अन्नम् प्राणा नराणाम् हि सर्वम् अन्ने प्रतिष्ठितम् अन्न-दः पशुमान् पुत्री धनवान् भोगवान् अपि

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
अन्न अन्न pos=n,comp=y
दः pos=a,g=m,c=1,n=s
पशुमान् पशुमत् pos=a,g=m,c=1,n=s
पुत्री पुत्रिन् pos=a,g=m,c=1,n=s
धनवान् धनवत् pos=a,g=m,c=1,n=s
भोगवान् भोगवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i