Original

सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते ।महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ॥ २३ ॥

Segmented

सत्कृताः च निवर्तन्ते तद् अतीव प्रवर्धते महा-भोगे कुले जन्म प्रेत्य प्राप्नोति भारत

Analysis

Word Lemma Parse
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
भोगे भोग pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s