Original

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् ।विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ॥ २२ ॥

Segmented

ब्राह्मणः सर्व-भूतानाम् अतिथिः प्रसृत-अग्र-भुज् विप्रा यम् अभिगच्छन्ति भिक्षमाणा गृहम् सदा

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अतिथिः अतिथि pos=n,g=m,c=1,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
भिक्षमाणा भिक्ष् pos=va,g=m,c=1,n=p,f=part
गृहम् गृह pos=n,g=m,c=2,n=s
सदा सदा pos=i