Original

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते ।अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ २१ ॥

Segmented

ब्राह्मणो हि महद् भूतम् स्वयम् देहि इति याचते अकामो वा स कामः वा दत्त्वा पुण्यम् अवाप्नुयात्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
याचते याच् pos=va,g=m,c=4,n=s,f=part
अकामो अकाम pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
कामः काम pos=n,g=m,c=1,n=s
वा वा pos=i
दत्त्वा दा pos=vi
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin