Original

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः ।अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ २० ॥

Segmented

आशंसन्ते हि पितरः सु वृष्टिम् इव कर्षकाः अस्माकम् अपि पुत्रो वा पौत्रो वा अन्नम् प्रदास्यति

Analysis

Word Lemma Parse
आशंसन्ते आशंस् pos=v,p=3,n=p,l=lat
हि हि pos=i
पितरः पितृ pos=n,g=,c=1,n=p
सु सु pos=i
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
इव इव pos=i
कर्षकाः कर्षक pos=n,g=m,c=1,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
पौत्रो पौत्र pos=n,g=m,c=1,n=s
वा वा pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt