Original

केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत ।शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥ २ ॥

Segmented

केन तुष्यन्ति ते सद्यस् तुष्टाः किम् प्रदिशन्ति उत शंस मे तत् महा-बाहो फलम् पुण्य-कृतम् महत्

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
सद्यस् सद्यस् pos=i
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=2,n=s
प्रदिशन्ति प्रदिश् pos=v,p=3,n=p,l=lat
उत उत pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s