Original

अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः ।भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥ १९ ॥

Segmented

अन्न-दस्य अन्न-वृक्षाः च सर्व-काम-फल-अन्विताः भवन्ति इह अथ वा अमुत्र नृपते न अत्र संशयः

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s
अन्न अन्न pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फल फल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
अथ अथ pos=i
वा वा pos=i
अमुत्र अमुत्र pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s