Original

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा ।भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ॥ १८ ॥

Segmented

न पृच्छेद् गोत्र-चरणम् स्वाध्यायम् देशम् एव वा भिक्षितो ब्राह्मणेन इह जन्म वा अन्नम् प्रयाचितः

Analysis

Word Lemma Parse
pos=i
पृच्छेद् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
गोत्र गोत्र pos=n,comp=y
चरणम् चरण pos=n,g=m,c=2,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
एव एव pos=i
वा वा pos=i
भिक्षितो भिक्ष् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
इह इह pos=i
जन्म जन्मन् pos=n,g=n,c=2,n=s
वा वा pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रयाचितः प्रयाच् pos=va,g=m,c=1,n=s,f=part