Original

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् ।अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥ १७ ॥

Segmented

ब्राह्मणेषु अक्षयम् दानम् अन्नम् शूद्रे महा-फलम् अन्न-दानम् च शूद्रे च ब्राह्मणे च विशिष्यते

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
pos=i
शूद्रे शूद्र pos=n,g=m,c=7,n=s
pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat