Original

कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने ।ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥ १६ ॥

Segmented

कृत्वा अपि पापकम् कर्म यो दद्याद् अन्नम् अर्थिने ब्राह्मणाय विशेषेण न स पापेन युज्यते

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अपि अपि pos=i
पापकम् पापक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
विशेषेण विशेषेण pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
पापेन पाप pos=n,g=n,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat