Original

पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप ।यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ १५ ॥

Segmented

पितॄन् देवान् ऋषीन् विप्रान् अतिथीन् च जनाधिप यो नरः प्रीणयति अन्नैः तस्य पुण्य-फलम् महत्

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रीणयति प्रीणय् pos=v,p=3,n=s,l=lat
अन्नैः अन्न pos=n,g=n,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s