Original

नावमन्येदभिगतं न प्रणुद्यात्कथंचन ।अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ १३ ॥

Segmented

न अवमन्येत् अभिगतम् न प्रणुद्यात् कथंचन अपि श्वपाके शुनि वा न दानम् विप्रणश्यति

Analysis

Word Lemma Parse
pos=i
अवमन्येत् अवमन् pos=v,p=3,n=s,l=vidhilin
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
pos=i
प्रणुद्यात् प्रणुद् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
अपि अपि pos=i
श्वपाके श्वपाक pos=n,g=m,c=7,n=s
शुनि श्वन् pos=n,g=,c=7,n=s
वा वा pos=i
pos=i
दानम् दान pos=n,g=n,c=1,n=s
विप्रणश्यति विप्रणश् pos=v,p=3,n=s,l=lat