Original

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ १२ ॥

Segmented

क्रोधम् उत्पतितम् हित्वा सु शीलः वीत-मत्सरः अन्न-दः प्राप्नुते राजन् दिवि च इह च यत् सुखम्

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्पतितम् उत्पत् pos=va,g=m,c=2,n=s,f=part
हित्वा हा pos=vi
सु सु pos=i
शीलः शील pos=n,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
मत्सरः मत्सर pos=n,g=m,c=1,n=s
अन्न अन्न pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
दिवि दिव् pos=n,g=,c=7,n=s
pos=i
इह इह pos=i
pos=i
यत् यद् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s