Original

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् ।अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ ११ ॥

Segmented

श्रान्तम् अध्वनि वर्तन्तम् वृद्धम् अर्हम् उपस्थितम् अर्चयेद् भूतिम् अन्विच्छन् गृहस्थो गृहम् आगतम्

Analysis

Word Lemma Parse
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
वर्तन्तम् वृत् pos=va,g=m,c=2,n=s,f=part
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
अर्हम् अर्ह pos=a,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
अर्चयेद् अर्चय् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part