Original

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने ।निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ १० ॥

Segmented

ब्राह्मणाय अभिरूपाय यो दद्याद् अन्नम् अर्थिने निदधाति निधिम् श्रेष्ठम् पारलौकिकम् आत्मनः

Analysis

Word Lemma Parse
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
अभिरूपाय अभिरूप pos=a,g=m,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s
निदधाति निधा pos=v,p=3,n=s,l=lat
निधिम् निधि pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पारलौकिकम् पारलौकिक pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s