Original

युधिष्ठिर उवाच ।कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः ।गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥ १ ॥

Segmented

युधिष्ठिर उवाच कानि दानानि लोके ऽस्मिन् दातु-कामः महीपतिः गुण-अधिकेभ्यः विप्रेभ्यो दद्याद् भरत-सत्तम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=2,n=p
दानानि दान pos=n,g=n,c=2,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दातु दातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अधिकेभ्यः अधिक pos=a,g=m,c=4,n=p
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s