Original

इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ ।मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ ९३ ॥

Segmented

इति एतत् सर्व-दानानाम् श्रेष्ठम् उक्तम् ते अनघ मया भरत-शार्दूल किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दानानाम् दान pos=n,g=n,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat