Original

अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः ।तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ॥ ९२ ॥

Segmented

अक्षयम् च भवेद् दत्तम् पितृभ्यः तत् न संशयः तस्मात् श्राद्धेषु इदम् विप्रो भुञ्जतः श्रावयेद् द्विजान्

Analysis

Word Lemma Parse
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
पितृभ्यः पितृ pos=n,g=m,c=4,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भुञ्जतः भुज् pos=va,g=m,c=2,n=p,f=part
श्रावयेद् श्रावय् pos=v,p=3,n=s,l=vidhilin
द्विजान् द्विज pos=n,g=m,c=2,n=p