Original

य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् ।न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ ९१ ॥

Segmented

य इमम् श्रावयेत् श्राद्धे भूमि-दानस्य संस्तवम् न तस्य रक्षसाम् भागो न असुराणाम् भवति उत

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्रावयेत् श्रावय् pos=v,p=3,n=s,l=vidhilin
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
भूमि भूमि pos=n,comp=y
दानस्य दान pos=n,g=m,c=6,n=s
संस्तवम् संस्तव pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भागो भाग pos=n,g=m,c=1,n=s
pos=i
असुराणाम् असुर pos=n,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i