Original

एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् ।वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥ ९० ॥

Segmented

एतद् आङ्गिरसात् श्रुत्वा वासवो वसुधाम् इमाम् वसु-रत्न-समाकीर्णाम् ददौ आङ्गिरसे तदा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आङ्गिरसात् आङ्गिरस pos=n,g=m,c=5,n=s
श्रुत्वा श्रु pos=vi
वासवो वासव pos=n,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वसु वसु pos=n,comp=y
रत्न रत्न pos=n,comp=y
समाकीर्णाम् समाकृ pos=va,g=f,c=2,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
आङ्गिरसे आङ्गिरस pos=n,g=m,c=7,n=s
तदा तदा pos=i