Original

हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः ।अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ ८८ ॥

Segmented

हिरण्य-पुष्प च ओषधयः कुश-काञ्चन-शाद्वलाः अमृत-प्रसवाम् भूमिम् प्राप्नोति पुरुषो ददत्

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
पुष्प पुष्प pos=n,g=f,c=1,n=p
pos=i
ओषधयः ओषधि pos=n,g=f,c=1,n=p
कुश कुश pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
शाद्वलाः शाद्वल pos=n,g=m,c=1,n=p
अमृत अमृत pos=n,comp=y
प्रसवाम् प्रसव pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part