Original

आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ ।भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ॥ ८७ ॥

Segmented

आज्ञा सदा अ प्रतिहता जय-शब्दः भवति अथ भूमि-दानस्य पुष्पाणि फलम् स्वर्गः पुरंदर

Analysis

Word Lemma Parse
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
सदा सदा pos=i
pos=i
प्रतिहता प्रतिहन् pos=va,g=f,c=1,n=s,f=part
जय जय pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अथ अथ pos=i
भूमि भूमि pos=n,comp=y
दानस्य दान pos=n,g=m,c=6,n=s
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
फलम् फल pos=n,g=n,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s