Original

शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः ।भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ॥ ८६ ॥

Segmented

शङ्खम् भद्रासनम् छत्रम् वर-अश्वाः वर-वारणाः भूमि-प्रदानात् पुष्पाणि हिरण्य-निचयाः तथा

Analysis

Word Lemma Parse
शङ्खम् शङ्ख pos=n,g=n,c=1,n=s
भद्रासनम् भद्रासन pos=n,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
वर वर pos=a,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p
भूमि भूमि pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
हिरण्य हिरण्य pos=n,comp=y
निचयाः निचय pos=n,g=m,c=1,n=p
तथा तथा pos=i