Original

शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः ।उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ॥ ८५ ॥

Segmented

शतम् अप्सरसः च एव दिव्य-माल्य-विभूषिताः उपतिष्ठन्ति देव-इन्द्र सदा भूमि-प्रदम् नरम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=f,c=1,n=p,f=part
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सदा सदा pos=i
भूमि भूमि pos=n,comp=y
प्रदम् प्रद pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s