Original

मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः ।यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ ८४ ॥

Segmented

मोदते च सुखम् स्वर्गे देव-गन्धर्व-पूजितः यो ददाति महीम् सम्यग् विधिना इह द्विजातये

Analysis

Word Lemma Parse
मोदते मुद् pos=v,p=3,n=s,l=lat
pos=i
सुखम् सुखम् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
सम्यग् सम्यक् pos=i
विधिना विधि pos=n,g=m,c=3,n=s
इह इह pos=i
द्विजातये द्विजाति pos=n,g=m,c=4,n=s