Original

ये रणाग्रे महीपालाः शूराः समितिशोभनाः ।वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ ८२ ॥

Segmented

ये रण-अग्रे महीपालाः शूराः समिति-शोभनाः वध्यन्ते ऽभिमुखाः शक्र ब्रह्म-लोकम् व्रजन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
महीपालाः महीपाल pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समिति समिति pos=n,comp=y
शोभनाः शोभन pos=a,g=m,c=1,n=p
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
ऽभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p