Original

यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति ।तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ॥ ८१ ॥

Segmented

यथा अप्सु पतितः शक्र तैल-बिन्दुः विसर्पति तथा भूमि-कृतम् दानम् सस्ये सस्ये विसर्पति

Analysis

Word Lemma Parse
यथा यथा pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
पतितः पत् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,g=m,c=8,n=s
तैल तैल pos=n,comp=y
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
विसर्पति विसृप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
भूमि भूमि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
सस्ये सस्य pos=n,g=n,c=7,n=s
सस्ये सस्य pos=n,g=n,c=7,n=s
विसर्पति विसृप् pos=v,p=3,n=s,l=lat