Original

विधूय कलुषं सर्वं विरजाः संमतः सताम् ।लोके महीयते सद्भिर्यो ददाति वसुंधराम् ॥ ८० ॥

Segmented

विधूय कलुषम् सर्वम् विरजाः संमतः सताम् लोके महीयते सद्भिः यो ददाति वसुंधराम्

Analysis

Word Lemma Parse
विधूय विधू pos=vi
कलुषम् कलुष pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विरजाः विरजस् pos=a,g=m,c=1,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat
सद्भिः सत् pos=a,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s