Original

यथा दानं तथा भोग इति धर्मेषु निश्चयः ।संग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ॥ ८ ॥

Segmented

यथा दानम् तथा भोग इति धर्मेषु निश्चयः संग्रामे वा तनुम् जह्याद् दद्याद् वा पृथिवीम् इमाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दानम् दान pos=n,g=n,c=1,n=s
तथा तथा pos=i
भोग भोग pos=n,g=m,c=1,n=s
इति इति pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वा वा pos=i
तनुम् तनु pos=n,g=f,c=2,n=s
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s