Original

इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् ।गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् ॥ ७८ ॥

Segmented

इक्षुभिः संतताम् भूमिम् यव-गोधूम-संकुलाम् गो श्व-वाहन-सम्पूर्णाम् बाहु-वीर्य-समार्जिताम्

Analysis

Word Lemma Parse
इक्षुभिः इक्षु pos=n,g=m,c=3,n=p
संतताम् संतन् pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
यव यव pos=n,comp=y
गोधूम गोधूम pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
गो गो pos=i
श्व श्वन् pos=n,comp=y
वाहन वाहन pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समार्जिताम् समार्जय् pos=va,g=f,c=2,n=s,f=part