Original

भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः ।तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ ७७ ॥

Segmented

भूमिपालम् च्युतम् राष्ट्राद् यः तु संस्थापयेत् पुनः तस्य वासः सहस्राक्ष नाक-पृष्ठे महीयते

Analysis

Word Lemma Parse
भूमिपालम् भूमिपाल pos=n,g=m,c=2,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
राष्ट्राद् राष्ट्र pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संस्थापयेत् संस्थापय् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वासः वास pos=n,g=m,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat