Original

अथाश्रु पतितं तेषां दीनानामवसीदताम् ।ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥ ७६ ॥

Segmented

अथ अश्रु पतितम् तेषाम् दीनानाम् अवसीदताम् ब्राह्मणानाम् हृते क्षेत्रे हन्यात् त्रि-पुरुषम् कुलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अश्रु अश्रु pos=n,g=n,c=1,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
दीनानाम् दीन pos=a,g=m,c=6,n=p
अवसीदताम् अवसद् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
हृते हृ pos=va,g=n,c=7,n=s,f=part
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
पुरुषम् पुरुष pos=n,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s