Original

ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर ।इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥ ७४ ॥

Segmented

ब्राह्मणेष्व् ऋण-भूतम् स्यात् पार्थिवस्य पुरंदर इतरेषाम् तु वर्णानाम् तारयेत् कृश-दुर्बलान्

Analysis

Word Lemma Parse
ब्राह्मणेष्व् ब्राह्मण pos=n,g=m,c=7,n=p
ऋण ऋण pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
कृश कृश pos=a,comp=y
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p