Original

आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् ।ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ ७३ ॥

Segmented

आहिताग्निम् सदा यज्ञम् कृश-भृत्यम् प्रिय-अतिथिम् ये भरन्ति द्विजश्रेष्ठम् न उपसर्पन्ति ते यमम्

Analysis

Word Lemma Parse
आहिताग्निम् आहिताग्नि pos=n,g=m,c=2,n=s
सदा सदा pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
कृश कृश pos=a,comp=y
भृत्यम् भृत्य pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
भरन्ति भृ pos=v,p=3,n=p,l=lat
द्विजश्रेष्ठम् द्विजश्रेष्ठ pos=n,g=m,c=2,n=s
pos=i
उपसर्पन्ति उपसृप् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
यमम् यम pos=n,g=m,c=2,n=s