Original

न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः ।स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥ ७२ ॥

Segmented

न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः स बद्धो वारुणैः पाशैः तप्यते मृत्यु-शासनात्

Analysis

Word Lemma Parse
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
प्रतिश्रुत्य प्रतिश्रु pos=vi
दत्त्वा दा pos=vi
वा वा pos=i
हरते हृ pos=v,p=3,n=s,l=lat
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
वारुणैः वारुण pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
तप्यते तप् pos=v,p=3,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s