Original

अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः ।न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ ७० ॥

Segmented

अग्निष्टोम-प्रभृतिभिः इष्ट्वा च सु आप्त-दक्षिणैः न तत् फलम् अवाप्नोति भूमि-दानात् यद् अश्नुते

Analysis

Word Lemma Parse
अग्निष्टोम अग्निष्टोम pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
pos=i
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
भूमि भूमि pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
यद् यद् pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat