Original

य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः ।पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः ॥ ७ ॥

Segmented

य एताम् दक्षिणाम् दद्याद् अक्षयाम् पृथिवीपतिः पुनः नर-त्वम् सम्प्राप्य भवेत् स पृथिवीपतिः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अक्षयाम् अक्षय pos=a,g=f,c=2,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
नर नर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s