Original

ओषधीः क्षीरसंपन्ना नगान्पुष्पफलान्वितान् ।काननोपलशैलांश्च ददाति वसुधां ददत् ॥ ६९ ॥

Segmented

ओषधीः क्षीर-सम्पन्नाः नगान् पुष्प-फल-अन्वितान् कानन-उपल-शैलान् च ददाति वसुधाम् ददत्

Analysis

Word Lemma Parse
ओषधीः ओषधी pos=n,g=f,c=2,n=p
क्षीर क्षीर pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=2,n=p,f=part
नगान् नग pos=n,g=m,c=2,n=p
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
कानन कानन pos=n,comp=y
उपल उपल pos=n,comp=y
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part