Original

तडागान्युदपानानि स्रोतांसि च सरांसि च ।स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ ६८ ॥

Segmented

तडागानि उदपानानि स्रोतांसि च सरांसि च स्नेहान् सर्व-रसान् च एव ददाति वसुधाम् ददत्

Analysis

Word Lemma Parse
तडागानि तडाग pos=n,g=n,c=2,n=p
उदपानानि उदपान pos=n,g=n,c=2,n=p
स्रोतांसि स्रोतस् pos=n,g=n,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
स्नेहान् स्नेह pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ददाति दा pos=v,p=3,n=s,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part