Original

सागरान्सरितः शैलान्काननानि च सर्वशः ।सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ ६७ ॥

Segmented

सागरान् सरितः शैलान् काननानि च सर्वशः सर्वम् एतत् नरः शक्र ददाति वसुधाम् ददत्

Analysis

Word Lemma Parse
सागरान् सागर pos=n,g=m,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
काननानि कानन pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part