Original

अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये ।समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ ६६ ॥

Segmented

अपि कृत्वा नरः पापम् भूमिम् दत्त्वा द्विजातये समुत्सृजति तत् पापम् जीर्णाम् त्वचम् इव उरगः

Analysis

Word Lemma Parse
अपि अपि pos=i
कृत्वा कृ pos=vi
नरः नर pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
समुत्सृजति समुत्सृज् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
जीर्णाम् जृ pos=va,g=f,c=2,n=s,f=part
त्वचम् त्वच् pos=n,g=f,c=2,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s