Original

सर्वथा पार्थिवेनेह सततं भूतिमिच्छता ।भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ॥ ६५ ॥

Segmented

सर्वथा पार्थिवेन इह सततम् भूतिम् इच्छता भूः देया विधिवत् शक्र पात्रे सुखम् अभीप्सता

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
इह इह pos=i
सततम् सततम् pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
भूः भू pos=n,g=f,c=1,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
विधिवत् विधिवत् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अभीप्सता अभीप्स् pos=va,g=m,c=3,n=s,f=part