Original

पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर ।न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥ ६४ ॥

Segmented

पुण्याम् ऋद्ध-रसाम् भूमिम् यो ददाति पुरंदर न तस्य लोकाः क्षीयन्ते भूमि-दान-गुण-अर्जिताः

Analysis

Word Lemma Parse
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
ऋद्ध ऋध् pos=va,comp=y,f=part
रसाम् रस pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
दान दान pos=n,comp=y
गुण गुण pos=n,comp=y
अर्जिताः अर्जय् pos=va,g=m,c=1,n=p,f=part