Original

ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् ।तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ ६३ ॥

Segmented

ददाति यः समुद्र-अन्ताम् पृथिवीम् शस्त्र-निर्जिताम् तम् जनाः कथयन्ति इह यावद् धरति गौः इयम्

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
इह इह pos=i
यावद् यावत् pos=i
धरति धृ pos=v,p=3,n=s,l=lat
गौः गो pos=n,g=,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s